Site Network: LIVE Results | Hot Celebs | BiggNews | News91 |

 


  


Jana gana mana, vande mataram, maa tujhe salaam songs download

posted by chandramoulesh G K on 1/26/2010 11:05:00 AM |                      >> 0 Comments


Jana Gana Mana is the national anthem of India. Written by Nobel laureate Rabindranath Tagore.

Jana gaṇa mana adhināyaka jaya he
Bhārata bhāgya vidhātā
Punjāba Sindha Gujarāta Marāṭhā
Drāviḍa Utkala Banga
Vindhya Himāchala Yamunā Gangā
Ucchala jaladhi taranga
Tava śubha nāme jāge
Tava śubha āśiṣa māge
Gāhe tava jaya gāthā
Jana gaṇa mangala dāyaka jaya he
Bhārata bhāgya vidhāta
Jaya he jaya he jaya he
Jaya jaya jaya jaya he!



Vande Mataram is a poem in the 1882 novel by Anandamatha by Bankimchandra Chattopadhyay. It is written in a mixture of Bengali and Sanskrit.

vande mātaram
sujalāṃ suphalāṃ
malayajaśītalām
śasya śyāmalāṃ mātaram
vande mātaram

śubhra jyotsnā
pulakita yāminīm
phulla kusumita
drumadalaśobhinīm
suhāsinīṃ
sumadhura bhāṣiṇīm
sukhadāṃ varadāṃ mātaram
vande mātaram






Labels: ,

Share/Save/Bookmark | Mail to friend

0 Comments:

Post a Comment Post a comment

<< Home



Custom Search